TLS(SANSKRIT) UNIT ONE

BACK

१.अनुच्छेदं पठित्वा प्रश्नानां शुद्धम् उत्तरं लिखत। (निजभाषया)
वोपदेवः नाम कश्चित् शिशु पठनाय पित्रा गुरुगृहं प्रेषितः। स प्रथमतः व्याकरणं पठितुम् आरब्धवान्। वोपदेवः स्थूलबुद्धिः तथा परिश्रमकातरश्च। पाठे तस्य अमनोयोगम् अवलोक्य सहपाठिनः तम् उपहसन्ति स्म। सहपाठिनाम् उपहासप्रसङ्गं स गुरवे न्यवेदयत्। गुरुस्तम् उक्तवान्- ''वत्स! तव कृते मम महान् यत्नः विफलः जातः। यदि इच्छसि, तर्हि अन्यं विद्यालयं गृहं वा याहि।'' एतत् श्रुत्वा वोपदेवेन चिन्तितम्-अन्यत्र गमनेन कः लाभः? मूर्खे मयि पिता माता वा न स्नेहं करिष्यति। मम जीवनं धिक्। खिन्नमानसः स सरोवरं निकषा गत्वा पावच्छे उपविश्य चिन्तापरः अतिष्ठत्। तदा केचन स्त्रीजनाः जलं नेतुमागताः, ते जलपूर्णघटान् पावच्छान्तर्गतेषु गत्र्तेषु अस्थापयन्। अथ वोपदेवः एकं स्त्रीजनमपृच्छत् - ''मातः! घटस्थापनार्थम् एतानि गर्त्तानि निर्मितानि किम्''? ''न हि न हि वत्सः घटभारादेव क्रमशः गर्त्तानि जातानि'' इति स्त्री जनेन उक्तम्। एतत् श्रुत्वा वोपदेवः विस्मितः अचिन्तयत् - ''सुकठिनः पाषाणः यदि मृत्तिकापात्रेण क्षुण्णः तर्हि स्थूलबुद्धिरहं कथं क्रमशः व्याकरणम् आयत्तं न कुर्य्याम्।'' तदारभ्य स व्याकरणं पठित्वा प्रवीणपण्डितरूपेण प्रतिष्ठाम् अलभत। साधूक्तम्- ''उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः''
(क) पित्रा वोपदेवः कुत्र प्रेषितः?
(କ) ପିତା ବୋପଦେବଙ୍କୁ ଗୁରୁଗୃହକୁ ପଠାଇଲେ ।
(ख) वोपदेवः किं पठितुम् आरन्धवान?
(ଖ) ବୋପଦେବ ବ୍ୟାକରଣ ପଢ଼ିବାକୁ ଆରମ୍ଭ କଲେ ।
(ग) सहपाठिनः वोपदेवं कथम् उपहसितवन्तः?
(ଗ) ପାଠରେ ମନ ନ ଥିବାରୁ ସହାପାଠିମାନେ ବୋପଦେବଙ୍କୁ ଉପହାସ କରୁଥିଲେ ।
(घ) पाषाणे कथं गर्त्तानि जातानि?
(ଘ) କଳସର ଭାରରେ ପଥରରେ ଗର୍ତ୍ତ ଜାତ ହୋଇଛି ।
(ङ) केन कार्याणि सिध्यन्ति?
(ଙ) ଉଦ୍ୟମ ବା ଚେଷ୍ଟା କରିବା ଫଳରେ କାର୍ଯ୍ୟ ସିଦ୍ଧି ହୁଏ ।
२. अधोलिखितेषु रेखांकितपदानां कारणेन सह विभक्तिं निरूपयत।
(क) गुरवे सर्वं भैक्ष्यं न्यवेदयत्
(କ) ନିବେଦନାର୍ଥେ ଚତୁର୍ଥୀ
(ख) वत्स! इसमपूपं भक्षय
(ଖ) ସମ୍ବୋଧନେ ପ୍ରଥମା
(ग) नयनाभ्याम् अन्धः सन् कूपे पतितोऽहम्
(ଗ) ଅଙ୍ଗବିକାରେ ତୃତୀୟା
(घ) गुरोः पुरतः स्थित्वा नमश्चकार
(ଘ) ପୁରତଃ ଯୋଗେ ଷଷ୍ଠୀ
(ङ) कथं त्वमस्मिन् कूपे पतितोऽसि
(ଙ) ଅଧିକରଣେ ସପ୍ତମୀ
३. शुद्धं संधिविच्छेदं / विधानं वाकुरूत –
(क) नैतत्
(କ) ନ + ଏତତ୍
(ख) पतितोऽहम्
(ଖ) ପତିତଃ + ଅହମ୍
(ग) तस्मादेव
(ଗ) ତସ୍ମାତ୍ + ଏବ
(घ) येन + इदम्
(ଘ) ଯେନେଦମ୍
(ङ) प्रहर्षः + च
(ଙ) ପ୍ରହର୍ଷଶ୍ଚ
(च) प्रविवेश + अथ
(ଚ) ପ୍ରବିବେଶାଥ
४. निर्देशानुसारं व्यासवाक्यं/समस्तपदं/समासनाम वा लिखत –
(क) महावरौ - (समासनाम)
(କ) କର୍ମଧାରୟଃ
(ख) दुःखाभिसंतप्ता (व्यासवाक्य)
(ଖ) ଦୁଃଖେନ ଅଭିସନ୍ତପ୍ତା
(ग) गवां रक्षणं तस्में (समस्तपदं)
(ଗ) ଗୋରକ୍ଷଣାୟ
(घ) गुरौ भक्तिः तया (समस्तपद)
(ଘ) ଗୁରୁଭକ୍ତ୍ୟା
(ङ) लव्धचक्षुः (समास नाम)
(ଙ) ବହୁବ୍ରୀହିଃ
(च) निशामुखे (बिग्रहवाक्य)
(ଚ) ନିଶାୟାଃ ମୁଖମ୍ ତସ୍ମିନ୍
(छ) धर्मात्मा (समास नाम)
(ଛ) ବହୁବ୍ରୀହିଃ
(ज) शोक सन्तप्तम् (बिग्रहवाक्य)
(ଜ) ଶୋକେନ ସନ୍ତପ୍ତଃ ତମ୍
५. अधोलिखतवाक्येषु रेखाङ्कितपदानां संशोधनंकृत्वा लिखत।
(क) पितुः अनु पुत्रः गच्छति।
(କ) ପିତରମ୍ ଅନୁ ପୁତ୍ରଃ ଗଚ୍ଛତି ।
(ख) मातुलः आमेरिकायाम् अधितिष्ठति।
(ଖ) ମାତୁଳଃ ଆମେରିକାମ୍ ଅଧିତିଷ୍ଠତି ।
(ग) गोपालः मासाय भागवतं पठति।
(ଗ) ଗୋପାଳଃ ମାସଂ ଭାଗବତଂ ପଠତି ।
(घ) नद्याः अन्तरा नौका चलाति।
(ଘ) ନଦୀମ୍ ଅନ୍ତରା ନୌକା ଚଳତି ।
(ङ) देशस्य सर्वतः अशान्तिः दृश्यते।
(ଙ) ଦେଶଂ ସର୍ବତଃ ଅଶାନ୍ତିଃ ଦୃଶ୍ୟତେ ।
(च) ताः वालकाः प्रान्तरे क्रीड़न्ति।
(ଚ) ତାଃ ବାଳିକାଃ ପ୍ରାନ୍ତରେ କ୍ରୀଡ଼ନ୍ତି ।
६. एकपदेन स्त्रीप्रत्ययगतं रुपं लिखत।
(क) महत् अरण्यम्
(କ) ଅରଣ୍ୟାନୀ
(ख) रजकस्य स्त्री
(ଖ) ରଜକୀ
(ग) सूर्यस्य देवी स्त्री
(ଗ) ସୂର୍ଯ୍ୟା
(घ) यवनानां लिपिः
(ଘ) ଯବନାନୀ
(ङ) शिवस्य पत्नी
(ଙ) ଶିବା
(च) शूद्रजातीया स्त्री
(ଚ) ଶୂଦ୍ରା
(छ) व्रहमणः पत्नी
(ଛ) ବ୍ରହ୍ମାଣୀ
(ज) रुद्रस्य जाया
(ଜ) ରୁଦ୍ରାଣୀ
७. अधोलिखितानि पदानि व्यवहृत्य पृथक वाक्यानि रचयत।
(क) अन्तरेण
(କ) ଧର୍ମମ୍ ଅନ୍ତରେଣ ସୁଖଂ ନାସ୍ତି ।
(ख) यावत्
(ଖ) ତ୍ୱଂ ବିଦ୍ୟାଳୟଂ ଯାବତ୍ ଗଚ୍ଛ ।
(ग) उभयतः
(ଗ) ମାର୍ଗମ୍ ଉଭୟତଃ ବୃକ୍ଷାଃ ସନ୍ତି ।
(घ) परितः
(ଘ) ବିଦ୍ୟାଳୟଂ ପରିତଃ ପ୍ରାଚୀରଂ ଶୋଭତେ ।
(ङ) अधिशेते
(ଙ) ଶିଶୁଃ ଶଯ୍ୟାମ୍ ଅଧିଶେତେ ।
(च) अधिवसति
(ଚ) ପିତାମହଃ ଗ୍ରାମମ୍ ଅଧିବସତି
(छ) समया
(ଛ) କଟକଂ ସମୟା ମହାନଦୀ ପ୍ରବହତି ।
८. शून्यस्थाने शुद्धं प्रकृतिं/प्रत्ययं लिखत।
(क) सुविभूषितम् - सु + वि + ....... + क्त
(କ) ଭୂଷ୍
(ख) वेपमाना - ......... + शानच् (टाप्)
(ଖ) ବେପ୍
(ग) दृष्ट्वा - दृश् + .............
(ଗ) କ୍ତ୍ୱା
(घ) विलपन्ती - वि + .......... + शतृ(डीप्)
(ଘ) ଳପ୍
(ङ) भोक्तव्यम् - .............. + तव्य
(ଙ) ଭୁଜ୍
(च) उपस्थाय - उप + स्था + ..........
(ଚ) ଲ୍ୟପ୍
(छ) वृत्तिं - वृत् + ..............
(ଛ) କ୍ତିନ୍
(ज) उक्त्वा - .............. + क्त्वा
(ଜ) ବଚ୍
९. प्रदत्तवाक्येषु रेखाङ्कितपदानां मातृभाषया अर्थं लिखत?
(क) भैक्ष्येण वृत्तिं करोमि।
(କ) ଭିକ୍ଷାଦ୍ୱାରା
(ख) गुरोः पुरतः स्थित्वा नमश्चकार
(ଖ) ନମସ୍କାର କଲେ/କରିଥିଲେ
(ग) उपमन्यो! कुत्रासि? वत्सः एहि इति।
(ଗ) ଆସ
(घ) वत्सः इममपूपं भक्षय।
(ଘ) ଏହି ପିଠାଟିକୁ
(ङ) ह्रिया किञ्जिदवाङ्मुखः।
(ଙ) ଲାଜରେ
(च) राघवः सोढुं न शशाक, ततः विवृततां गतः
(ଚ) ସହିବାକୁ
(छ) तां प्रोवाच रघुनन्दनः
(ଛ) ରାମଚନ୍ଦ୍ର
१०. प्रदत्तवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) स उपाध्यायस्य वचनं श्रुत्वा प्रत्युवाच।
(କ) ସ କସ୍ୟ ବଚନଂ ଶ୍ରୁତ୍ୱା ପ୍ରତ୍ୟୁବାଚ ।
(ख) भवते पूर्वं भैक्ष्यं निवेद्य अपरं चरामि।
(ଖ) କସ୍ମୈ ପୂର୍ବଂ ଭୈକ୍ଷ୍ୟଂ ନିବେଦ୍ୟ ଅପରଂ ଚରାମି ।
(ग) निशामुखे गुरोः स्रतः स्थित्वा नमश्चकार।
(ଗ) କଦା ଗୁରୋଃ ପୁରତଃ ସ୍ଥିତ୍ୱା ନମଶ୍ଚକାର ।
(घ) शिष्यैः सार्द्धंम् अरण्यं गत्वा तम् आहूतवान्।
(ଘ) କୈଃ ସାର୍ଦ୍ଧମ୍ ଅରଣଂ ଗତ୍ୱା ତମ୍ ଆହୂତବାନ୍ ।
(ङ) त्वमेव सर्वशास्त्रज्ञः भविष्यसि।
(ଙ) ତ୍ୱମେବ କୀଦୃଶଃ ଭବିଷ୍ୟସି ।

Comments

Popular posts from this blog

WELCOME