TLS(SANSKRIT) UNIT THREE

BACK

१. अनुच्छेदं पठित्वा प्रश्नानां शुद्धम् उत्तरं निजभाषया लिखत। ओिड़शा प्रदेशस्य सर्वासु नदीषु महानदी दीर्घतमा। छतिशगड़-राज्यस्य अमरकण्टकपर्वतादेषा प्रभवति। उपकूलभूमिषु अनेकासु धारासु प्रवाहिता एषा अन्ते वङ्गोपसागरे लीयते। वर्षाकाले अस्याः धारासु प्रायः प्रलयङ्करी वन्या आयाति। अनया प्रभूतानि धनानि जीवनानि च क्षीयन्ते। वन्याप्रकोपस्य नियन्त्रणाय सम्बलपुरं निकषा पर्वतद्वयस्य मध्ये महानद्याः बन्ध-निर्माण-प्रकल्पो विहितः आसीत्। अस्य प्रकल्पस्य निर्माणकार्यम् अन्ताराष्ट्रिय- ख्यातिसम्पन्नः यन्त्रिप्रवरो विश्वेश्वरेयामहोदयः सम्पादितवान्। हीराकुदनामके स्थाने अयं बन्धः निर्मितः। ततोऽयं बन्धः ’हीराकुदबन्धः’ इति प्रसिद्धो भवति। स्वाधीनभारतस्य प्रथमप्रधानमन्त्रिणा पण्डितजवाहरलालनेहरुमहोदयेन अस्य बन्धस्य उद्घाटनं कृतम्। तदा प्रभृति जलभाण्डारमिदं बहुलं वन्यायाः नियन्त्रणं करोति। अयं बन्धः विद्युच्छक्तेः उत्पादनाय कृषेः शिल्पस्य च विकाशाय राज्ये गुरुत्वपूर्णा भूमिकां निर्वाहयति। शीतताैं विविधकाकलिनिनादिते विशाले जलभाण्डारेऽस्मिन् नौकाविहारः आबालवृद्धनितानां कृते उपभोग्यो भवति। अतः वक्तुं शक्यते - ’ओडिशाप्रदेशस्य समृद्धौ हीराकुदबन्धस्य भूमिका महात्त्वपूर्णा।’
प्रश्नाः-
(क) ओडिशाप्रदेशस्य का दीर्घतमा नदी अस्ति?
(କ) ମହାନଦୀ ଓଡ଼ିଶା ପ୍ରଦେଶର ସବୁଠାରୁ ଦୀର୍ଘ ନଦୀ ଅଟେ ।
(ख) अमरकण्टकपर्वतः कुत्र अस्ति?
(ଖ) ଛତିଶଗଡ଼ ରାଜ୍ୟରେ ଅମରକଣ୍ଟକ ପର୍ବତ ଅବସ୍ଥିତ ।
(ग) महानदी कुत्र लीयते?
(ଗ) ମହାନଦୀ ବଙ୍ଗୋପସାଗରରେ ଲୀନ ହୋଇଛି ବା ମିଶିଯାଇଛି ।
(घ) हीराकुदजलभण्डांरं किं करोति?
(ଘ) ହୀରାକୁଦ ଜଳଭଣ୍ଡାର ବହୁଳ ବନ୍ୟାକୁ ନିୟନ୍ତ୍ରଣ କରୁଛି ।
(ङ) कुत्र अयं वन्धः निर्मितः?
(ଙ) ହୀରାକୁଦ ନାମକ ସ୍ଥାନରେ ଏହି ବନ୍ଧ ନିର୍ମିତ ହୋଇଛି ।
(च) कः अस्य वन्धस्य उद्घाटनं कृतवान्?
(ଚ) ଭାରତର ପ୍ରଥମ ପ୍ରଧାନମନ୍ତ୍ରୀ ପଣ୍ଡିତ ଜବାହରଲାଲ ନେହରୁ ଏହି ବନ୍ଧକୁ ଉଦ୍‌ଘାଟନ କରିଥିଲେ ।
(छ) कदा जलभण्डारे नौकाविहारः उपभोग्यः भवति?
(ଛ) ଶୀତଋତୁରେ ଜଳଭଣ୍ଡାରରେ ନୌକାବିହାର ଉପଭୋଗ୍ୟ ହୋଇଥାଏ ।
(ज) कः विश्वेश्वरेयामहोदयः?
(ଜ) ହୀରାକୁଦ ବନ୍ଧର ନିର୍ମାତା ବିଶ୍ୱେଶ୍ୱରେୟା ଜଣେ ଆନ୍ତରାଷ୍ଟ୍ରିୟ ଖ୍ୟାତିସଂପନ୍ନ ଯନ୍ତ୍ରୀ ବା ଇଞ୍ଜିନିୟର ଅଟନ୍ତି ।
२. अधोलिखितेषु रेखांकितपदानां कारणेन सह विभक्तिं निरूपयत।
(क) पृथिवी एकः विचित्रः ग्रहः।
(କ) କର୍ତ୍ତରି ପ୍ରଥମା
(ख) जगत् परितः आवरणं पर्यावरणम्।
(ଖ) ପରିତଃ ଯୋଗେ ଦ୍ୱିତୀୟା
(ग) पर्यावरणमध्ये एतेषां ग्रहणं भवति।
(ଗ) କୃଦ୍ ଯୋଗେ ଷଷ୍ଠୀ
(घ) भूमेः प्रदूषणेन रोगाः जायन्ते।
(ଘ) ହେତୌ ପଞ୍ଚମୀ
(ङ) सूक्ष्मात् भूतात् स्थूलस्य भूतस्य च उत्पत्तिः भवति।
(ଙ) ଜନିକର୍ତ୍ତୁଃ ପ୍ରକୃତିଃ ପଞ୍ଚମୀ
३. शुद्धं संधिविच्छेदं / विधानं वा कुरूत –
(क) परि + आवरणम्
(କ) ପର୍ଯ୍ୟାବରଣମ୍
(ख) जलाज्जलम्
(ଖ) ଜଳାତ୍ + ଜଳମ୍
(ग) यस्य + अर्थः
(ଗ) ଯସ୍ୟାର୍ଥଃ
(घ) भरतश्चापि
(ଘ) ଭରତଃ + ଚ + ଅପି
(ङ) प्रणयात् + एव
(ଙ) ପ୍ରଣୟାଦେବ
(च) पादच्छाया
(ଚ) ପାଦ + ଛାୟା
(छ) महान्त्यत्र
(ଛ) ମହାନ୍ତି+ ଅତ୍ର
४. निर्देशानुसारं व्यासवाक्यं/समस्तपदं/समासनाम वा लिखत –
(क) पुरुषवर्जितम् (बिग्रहवाक्य)
(କ) ପୁରୁଷୈଃବର୍ଜିତମ୍
(ख) पणा|नर्मिता शय्या तासु (समस्तपद)
(ଖ) ପର୍ଣଶଯ୍ୟାସୁ
(ग) पादच्छाया (समास नाम)
(ଗ) ଷଷ୍ଠୀ ତତ୍‌ପୁରୁଷଃ
(घ) वैहायसगतेन (बिग्रहवाक्य)
(ଘ) ବୈହାୟସଂ ଗତଃ ତେନ
(ङ) जीवानां जगत् तस्य (समस्तपद)
(ଙ) ଜୀବଜଗତଃ
(च) शक्तिहीना (बिग्रहवाक्य)
(ଚ) ଶକ୍ତ୍ୟାହୀନା
(छ) वायुमण्डलात् (समास नाम)
(ଛ) ଷଷ୍ଠୀ ତତ୍‌ପୁରୁଷଃ
(ज) महान्ति भूतानि (समस्तपद)
(ଜ) ମହାଭୂତାନି
५. अधोलिखतवाक्येषु रेखाङ्कितपदानां संशोधनंकृत्वा लिखत।
(क) राजा व्रह्मणान् पाटवस्त्राणि ददाति।
(କ) ରାଜା ବ୍ରାହ୍ମଣଭ୍ୟଃ ପାଟବସ୍ତ୍ରାଣି ଦଦାତି ।
(ख) ते क्रीडनकान् स्पृहयन्ति।
(ଖ) ତେ କ୍ରୀଡ଼ନକେଭ୍ୟଃ ସ୍ପୃହୟନ୍ତି ।
(ग) मातरं सरस्वतीं नमः।
(ଗ) ମାତ୍ରେ ସରସ୍ୱତ୍ୟୈ ନମଃ
(घ) छात्राणां स्वस्ति भवतु।
(ଘ) ଛାତ୍ରେଭ୍ୟଃ ସ୍ୱସ୍ତି ଭବତୁ ।
(ङ) शिशून् फलानि न रोचन्ते।
(ଙ) ଶିଶୁଭ୍ୟଃ ଫଳାନି ନ ରୋଚନ୍ତେ ।
(च) माता भिक्षुं भोजनं यच्छति।
(ଚ) ମାତା ଭିକ୍ଷବେ ଭୋଜନଂ ଯଚ୍ଛତି ।
६. एकपदेन स्त्रीप्रत्ययगतं रुपं लिखत।
(क) शर्वस्य जाया
(କ) ଶର୍ବାଣୀ
(ख) अकृत्रिमा भूमिः
(ଖ) ସ୍ଥଳୀ
(ग) पठति या
(ଗ) ପଠନ୍ତୀ
(घ) अग्नेः जाया
(ଘ) ଅଗ୍ନାୟୀ
(ङ) पतिः अस्याः अस्ति
(ଙ) ପତିବତ୍ନୀ
(च) वैश्य जातीया स्त्री
(ଚ) ବୈଶ୍ୟା
(छ) मनोः पत्नी
(ଛ) ମନାୟୀ
(ज) गुणः अस्याः अस्ति
(ଜ) ଗୁଣବତୀ
७. अधोलिखितानि पदानि व्यवहृत्य पृथक वाक्यानि रचयत।
(क) ददति
(କ) ରାଜାନଃ ଦରିଦ୍ରେଭ୍ୟଃ ଧନାନି ଦଦତି ।
(ख) स्पृहयसि
(ଖ) ତ୍ୱଂ ଜ୍ଞାନାୟ ସ୍ପୃହୟସି ।
(ग) कुप्यति
(ଗ) ରାମଃ ଶ୍ୟାମାୟ କ୍ୟୁତି ।
(घ) ईष्यन्ति
(ଘ) ଦୁର୍ଜନାଃ ସଜ୍ଜନେଭ୍ୟଃ ଈର୍ଷ୍ୟନ୍ତି ।
(ङ) मन्यते
(ଙ) ରାମଃ ହରିଂ ତୃଣାୟ ମନ୍ୟତେ
(च) प्रतिशृणोति
(ଚ) ପିତା ପୁତ୍ରାୟ କ୍ରୀଡ଼ନକଂ ପ୍ରତିଶୃଣୋତି ।
(छ) धारयामि
(ଛ) ଅହଂ କସ୍ମୈ କିଞ୍ôଚତ୍ ନ ଧାରୟାମି
(ज) वषट्
(ଜ) ଇନ୍ଦ୍ରାୟ ପୁଷ୍ପାଣି ବଷଟ୍
८. शून्यस्थाने शुद्धं प्रकृतिं/प्रत्ययं वा लिखत।
(क) निष्पन्नः - निस् + .......... + क्त
(କ) ପଦ୍
(ख) परिवेषः - परि + विष् + ............
(ଖ) ଘଞ୍
(ग) गृहीत्वा - ............. + क्त्वा
(ଗ) ଗ୍ରହ୍
(घ) प्रदूषणेन - प्र + दूष् + ..........
(ଘ) ଲ୍ୟୁଟ୍
(ङ) भारः - .............. + घञ्
(ଙ) ଭୃ
(च) चित्तयन्ती - चिन्त् + ............ (ङीप्)
(ଚ) ଶତୃ
(छ) वर्जितम् - ............. + क्त
(ଛ) ବୃଜ୍
(ज) आकीर्णम् - आ + कॄ + .............
(ଜ) କ୍ତ
९. प्रदत्तवाक्येषु रेखाङ्कितपदानां मातृभाषया अर्थं लिखत।
(क) प्रासादाग्रे विमानैर्व वैहायसगतेन वा।
(କ) ଆକାଶ ମାର୍ଗରେ ଗମନ ଦ୍ୱାରା
(ख) सीते यथा त्वां वक्ष्यामि
(ଖ) କହିବି
(ग) अतीव वातस्तिमिरं वुभुक्षा चाति नित्यशः।
(ଗ) ଭୋଜନର ଇଚ୍ଛା
(घ) तत् पर्यावरणम् उच्यते
(ଘ) କୁହାଯାଏ
(ङ) वेष्टने परिवेषः स्यात् भानोः सविधमण्डले।
(ଙ) ସୂର୍ଯ୍ୟଙ୍କର
(च) अग्नेः  आपः, अद्भ्यः पृथिवी।
(ଚ) ଜଳ
(छ) परितः विष्यते अनेन इति परिवेषः।
(ଛ) ବ୍ୟାପି ଥାଏ
१०. प्रदत्तवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) यत्र विभिन्नरूपेण जीवनजगतः विकासः अभवत्।
(କ) ଯତ୍ର ବିଭିନ୍ନରୂପେଣ କସ୍ୟ ବିକାସଃ ଅଭବତ୍‌?
(ख) पर्यावरणे एतानि भूतानि गृहीतानि।
(ଖ) କୁତ୍ର ଏତାନି ଭୂତାନି ଗୃହୀତାନି?
(ग) अमरकोषे परिवेषः इति शव्दः उपलब्धः।
(ଗ) ଅମରକୋଷେ ପରିବେଷ ଇତି କଃ ଉପଲବ୍ଧଃ?
(घ) वायुमण्डलात् प्राणवायुं च गृहीत्वा जीवन्ति।
(ଘ) କସ୍ମାତ୍ ପ୍ରାଣବାୟୁଂ ଚ ଗୃହୀତ୍ୱା ଜୀବନ୍ତି?
(ङ) प्राणिनः भूमेः भोजनं जलात् जलम्
(ଙ) ପ୍ରାଣିନଃ କସ୍ୟାଃ ଭୋଜନଂ, ଜଳାତ୍ ଜଳମ୍‌?
(च) तस्याः संरक्षणेन सर्वं संरक्षितं भवति।
(ଚ) ତସ୍ୟାଃ କେନ ସର୍ବଂ ସଂରକ୍ଷିତଂ ଭବତି?

Comments

Popular posts from this blog

WELCOME