TLS(SANSKRIT) UNIT TWO
BACK
१. अनुच्छेदं पठित्वा प्रश्नानां शुद्धम् उत्तरं लिखत।
(निजभाषया) एकस्मिन् सरोवरे कश्चित् कच्छपः प्रति कच्छपः गच्छति स्म। मूषिकः काकः
मृगश्चैते त्रयःतस्य सखायः आसन्। एकदा स्थलमार्गेन अन्यं जलाशयं प्रति कच्छपः
गच्छति स्म। तं कश्चिद् व्याधः बद्धवा स्कन्धे संस्थाप्य गृहं गन्तुम् उद्दतः। अथ
मूषिकादयः बन्धुं विपद्ग्रस्तं दृष्ट्वा दुःखिताः। ते कच्छपं मोचवितुम् उपायं
चिन्तितवन्तः। उपायम् अनुसृत्य मृगः जलाशयस्य समीपे मृतवत् अपतत्। काकश्च तस्योपरि
उपविश्य चáवा विलिखति स्म। अथ भ्रमणकारणात् तृषार्त्तः
व्याधः सरोवरात् जलं पीत्वा अदूरे पतितं मृगम् अपश्यत्। अतः स जलाशयस्य समीपे कच्छपं
निधाय मृगसमीपं गतः। अस्मिन् अवसरे मूषिकः आगत्य कच्छपस्य बन्धनम् अच्छिनत्। ततः
बन्धनमुक्तः कच्छपः जलाशयं प्रविष्टः। मृगकाकौ अपि आगच्छन्तं व्याधं दृष्ट्वा
सत्वरं पलायितौ। अथ स व्याधः मृगलोभेन पूर्वगृहीतं कच्छपं न प्राप्तवान्। अतः
व्याधं दृष्ट्वा सत्वरं पलायितौ। अथ स व्याधः मृगलोभेन पूर्वगृहीतं कच्छपं न
प्राप्तवान्। अतः व्याधः निराशः सन् गृहं प्रस्थितः। सुष्ठु उक्तम् - यो धुवाणि
परित्यज्य अधुवाणि निषेवते। धुवाणि तस्य नश्यन्ति अधुवं नष्टमेव हि।।
प्रश्नानां-
(क) कुत्र कच्छपः
प्रतिवसति स्म?
(କ) ଏକ ପୋଖରୀରେ କଇଁଛଟି ବାସ କରୁଥିଲା ।
(ख) कच्छपस्य के के वान्धवाः आसन्?
(ଖ) ମୂଷିକ, କାକ ଓ ମୃଗ ତିନିଜଣ କଚ୍ଛପର ବନ୍ଧୁ ଥିଲେ ।
(ग) कच्छपः स्थलमार्गेण
कुत्र अगच्छत्?
(ଗ) କଚ୍ଛପ(କଇଁଚ) ସ୍ଥଳମାର୍ଗରେ ଅନ୍ୟ ଏକ ଜଳାଶୟକୁ ଯାଉଥିଲା ।
(घ) व्याधः कच्छपं कुत्र
संस्थाप्य गृहं गन्तुम् उद्यतः अभवत्?
(ଘ) ଶିକାରୀଟି କଇଁଛକୁ ନିଜ କାନ୍ଧରେ ରଖି ଘରକୁ ଯିବା ପାଇଁ ଉଦ୍ୟତ ହେଲା ।
(ङ) व्याधः कथं तृषार्त्तः
अभवत्?
(ଙ) ଶିକାରୀଟି ବଣରେ ବୁଲିବୁଲି ତୃଷାତୁର ହୋଇପଡ଼ିଲା ।
(च) कौ सत्वरं पलायितौ?
(ଚ) ମୃଗ ଓ କାକ ଶୀଘ୍ର ପଳାୟନ କଲେ ।
(छ) वन्धनमुक्तः कच्छपः
कुत्र प्रविष्टः?
(ଛ) ବନ୍ଧନମୁକ୍ତ ହୋଇ କଇଁଛ ଜଳାଶୟରେ ପ୍ରବେଶ କଲା ।
(ज) कथं व्याधः कच्छपं न
प्राप्तवान्?
(ଜ) ମୃଗଲୋଭରେ ଶିକାରୀ କଇଁଛକୁ ପାଇଲା ନାହିଁ ।
२. अधोलिखितेषु रेखांकितपदानां कारणेन सह विभक्तिं निरूपयत।
(क) सत्यमुपलक्षितं भवता।
(କ) ଅନୁକ୍ତେ କର୍ତ୍ତରି ତୃତୀୟା
(ख) तस्मात् अद्य मे प्राणत्ताणं कुरु।
(ଖ) ହେତୌ ପଞ୍ଚମୀ
(ग) अहमस्मिन् सरसि जातः वृद्धिं गतश्च।
(ଗ) ଅଧିକରଣେ ସପ୍ତମୀ
(घ) एनं कुलीरकं व्यञ्जंनस्थाने करोमि।
(ଘ) କର୍ମଣି ଦ୍ୱିତୀୟା
(ङ) तदेतत् सरः स्वल्पतोयं वर्त्तते।
(ଙ) କର୍ତ୍ତରି ପ୍ରଥମା
३. शुद्धं संधिविच्छेदं / विधानं वाकुरूत –
(क) एतत् + श्रुत्वा
(କ) ଏତଚ୍ଛ୍ରୁତ୍ୱା
(ख) दूरादेव
(ଖ) ଦୂରାତ୍ + ଏବ
(ग) सर्वैरेव
(ଗ) ସର୍ବୈଃ + ଏବ
(घ) मया + एतत्
(ଘ) ମୟୈତତ୍
(ङ) प्रणयादेव
(ଙ) ପ୍ରଣୟାତ୍ + ଏବ
(च) नारी + एका
(ଚ) ନାର୍ଯ୍ୟେକା
(छ) इत्यपि
(ଛ)ଇତି+ଅପି
(ज) नृप + उद्यते
(ଜ) ନୃପୋଦ୍ୟତେ
४. निर्देशानुसारं व्यासवाक्यं/समस्तपदं/समासनाम वा लिखत –
(क) मन्दधीः (बिग्रहवाक्य)
(କ) ମନ୍ଦାଧୀଃ ଯସ୍ୟ ସଃ
(ख) शिलायाः तलम्, तस्मिन (समस्तपद)
(ଖ) ଶିଳାତଳେ
(ग) कृताश्रयः (समास नाम)
(ଗ) ବହୁବ୍ରୀହିଃ
(घ) प्राणत्राणं (बिग्रहवाक्य)
(ଘ) ପ୍ରାଣାନାଂ ତ୍ରାଣମ୍
(ङ) नृपोद्यते (बिग्रहवाक्य)
(ଙ) ନୃପେଣ ଉଦ୍ୟତଃ, ତସ୍ମିନ୍
(च) महावनम् (समास नाम)
(ଚ) କର୍ମଧାରୟଃ
(छ) प्रियं वदति या (समस्तपद)
(ଛ) ପ୍ରିୟବାଦିନୀ
(ज) नरवरोत्तमः (समास नाम)
(ଜ) ସପ୍ତମୀ ତତ୍ ପୁରୁଷଃ
५. अधोलिखतवाक्येषु रेखाङ्कितपदानां संशोधनंकृत्वा लिखत।
(क) मातुलस्य सह रमा गच्छेत्।
(କ) ମାତୁଳେନ ସହ ରମା ଗଚ୍ଛେତ୍ ।
(ख) उषा दिशायाः वर्षे अवरा।
(ଖ) ଉଷା ଦିଶାୟାଃ ବର୍ଷେଣ ଅବରା ।
(ग) अश्वः वेगे धावति।
(ଗ) ଅଶ୍ୱଃ ବେଗେନ ଧାବତି ।
(घ) तव विद्यां प्रयोजनम्।
(ଘ) ତବ ବିଦ୍ୟୟା ପ୍ରୟୋଜନମ୍ ।
(ङ) माता अस्मिन् मार्गे मन्दिरं गच्छति।
(ଙ) ମାତା ଅନେନ ମାର୍ଗେଣ ମନ୍ଦିରଂ ଗଚ୍ଛତି ।
(च) कोलाहलात् अलम्।
(ଚ) କୋଳାହଳେନ ଅଳମ୍
६. एकपदेन स्त्रीप्रत्ययगतं रुपं लिखत।
(क) गोपस्य पत्नी
(କ) ଗୋପୀ
(ख) सूर्यस्य मानवी स्त्री
(ଖ) ସୂରୀ
(ग) भवस्य पत्नी
(ଗ) ଭବାନୀ
(घ) उपाध्यायस्य स्त्री
(ଘ) ଉପାଧ୍ୟାୟୀ
(ङ) शूद्रस्य पत्नी
(ଙ) ଶୂଦ୍ରୀ
(च) गुरोः पत्नी
(ଚ) ଗୁର୍ବୀ
(छ) प्रभुयुक्ता भृत्या
(ଛ) ପତିମତୀ
(ज) कृत्रिमा भूमिः
(ଜ) ସ୍ଥଳା
७. अधोलिखितानि पदानि व्यवहृत्य पृथक वाक्यानि रचयत।
(क) आकृत्या
(କ) ରାମଃ ଆକୃତ୍ୟା ସୁନ୍ଦରଃ ।
(ख) स्वेच्छया
(ଖ) ମୃଗାଃ ବନେ ସ୍ୱେଚ୍ଛୟା ଭ୍ରମନ୍ତି ।
(ग) पूर्वः
(ଗ) ରାମଃ ଶ୍ୟାମାତ୍ ମାସେନ ପୂର୍ବଃ ।
(घ) हीनः
(ଘ) ଦରିଦ୍ରଃ ଧନେନ ହୀନଃ ଭବତି ।
(ङ) साकम्
(ଙ) ମୟା ସାକଂ ତ୍ୱମ୍ ଆଗଚ୍ଛ ।
(च) किम्
(ଚ) ତବ ବିବାଦେନ କିମ୍?
(छ) स्वभावेन
(ଛ) ହରିଃ ସ୍ୱଭାବେନ ସରଳଃ ଭବତି ।
(ज) प्रयोजनम्
(ଜ)ପ୍ରୟୋଜନମ ଶବ୍ଦସ୍ୟ କୋର୍ଥମ।
८. शून्यस्थाने शुद्धं प्रकृतिं/प्रत्ययं वा लिखत।
(क) आदिष्टा - आ + .......... + क्त(टाप्)
(କ) ଦିଶ୍
(ख) भुञ्जानाः - भुज् + ............
(ଖ) ଶାନଚ୍
(ग) अभिषेकः - अभि + सिच् + .............
(ଗ) ଘଞ୍
(घ) वस्तव्यम् - वस् + ..........
(ଘ) ତବ୍ୟ
(ङ) अभिहितः - अभि +.............. + क्त
(ଙ) ଧା
(च) समेत्य - सम् + आ + ..........+ ल्यप्
(ଚ) ଇ
(छ) युक्तम् - युज् + ..............
(ଛ) କ୍ତ
(ज) उपविष्टः - उप +.............. + क्त
(ଜ) ବିଶ୍
९. प्रदत्तवाक्येषु रेखाङ्कितपदानां मातृभाषया अर्थं लिखत।
(क) सर्वजलचराणां क्षेमं भविष्यति।
(କ) କଲ୍ୟାଣ
(ख) निर्विण्णः अहं मत्स्यादनेन।
(ଖ) ବିରକ୍ତ
(ग) सरस्तीरे उपविष्टः रुरोद।
(ଗ) କାନ୍ଦୁଥିଲା
(घ) अभिप्रायं ज्ञात्वा ग्रीवेयम् आनीता।
(ଘ) ଜାଣି
(ङ) शिलातले प्रक्षिप्य भक्षिताः।
(ଙ) ପକାଇ
(च) प्रणयात् एव संक्रुद्धा।
(ଚ) ସ୍ନେହହେତୁ
(छ) वाक्यं लघुतया ध्रुवम्।
(ଛ) ନିଶ୍ଚିତ
१०. प्रदत्तवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं
कुरुत।
(क) अश्रुप्रवाहैः धरातलमभिषिञ्जन् रूरोद।
(କ) କୈଃ ଧରାତଳମଭିଷିଞ୍ଚନ୍ ରୁରୋଦ?
(ख) वत्सः सत्यमुपलक्षितं भवता।
(ଖ) ବତ୍ସଃ! କିମ୍ ଉପଲକ୍ଷିତଂ ଭବତା?
(ग) यदि मम पृष्ठं कश्चिदारोहति।
(ଗ) ଯଦି କସ୍ୟ ପୃଷ୍ଠଂ କଶ୍ଚିଦାରୋହତି?
(घ) मनासिं रञ्जयन् नित्यमेव आहारवृत्तिम् अकरोत्।
(ଘ) କାନି ରଞ୍ଜୟନ୍ ନିତ୍ୟମେବ ଆହାର ବୃତ୍ତିମ୍ ଅକରୋତ୍?
(ङ) मृदुग्रीवायां पापाशयः वकः गृहीतः।
(ଙ) ମୃଦୁଗ୍ରୀବାୟାଂ କୀଦୃଶଃ ବକଃ ଗୃହୀତଃ?
(च) नातिदूरे शिलातले प्रक्षिप्य भक्षिताः
(ଚ) ନାତି ଦୂରେ କୁତ୍ର ପ୍ରକ୍ଷିପ୍ୟ ଭକ୍ଷିତାଃ?
Comments
Post a Comment